Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.106

madhye madhye mahāprabhura karena nimantraṇa

ghara-bhāta karena, āra vividha vyañjana

SYNONYMS

madhye madhye — at intervals; mahāprabhurato Śrī Caitanya Mahāprabhu; karena nimantraṇahe makes invitations; ghara-bhāta karenahe cooks rice at home; āra — and; vividha vyañjana — various kinds of vegetables.

TRANSLATION

He would periodically cook rice with various vegetables and invite Śrī Caitanya Mahāprabhu to his home.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness