Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.109

rāmadāsa yadi prathama prabhure mililā

mahāprabhu adhika tāńre kṛpā nā karilā

SYNONYMS

rāmadāsa — the devotee Rāmadāsa Viśvāsa; yadi — when; prathama — for the first time; prabhure mililā — met Śrī Caitanya Mahāprabhu; mahāprabhuŚrī Caitanya Mahāprabhu; adhika — much; tāńre — unto him; kṛpā — mercy; karilā — did not show.

TRANSLATION

When Rāmadāsa Viśvāsa met Śrī Caitanya Mahāprabhu, the Lord did not show him any special mercy, although this was their first meeting.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness