Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.108

parama santoṣe prabhu karena bhojana

prabhura avaśiṣṭa-pātra bhaṭṭera bhakṣaṇa

SYNONYMS

parama santoṣein great satisfaction; prabhuŚrī Caitanya Mahāprabhu; karena bhojana — eats; prabhura — of Śrī Caitanya Mahāprabhu; avaśiṣṭa-pātra — the plate of remnants; bhaṭṭera — of Raghunātha Bhaṭṭa; bhakṣaṇa — the eatables.

TRANSLATION

Śrī Caitanya Mahāprabhu would accept with great satisfaction all the food he prepared. After the Lord was satisfied, Raghunātha Bhaṭṭa would eat His remnants.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness