Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.118

pitā-mātā kāśī pāile udāsīna hañā

punaḥ prabhura ṭhāñi āilā gṛhādi chāḍiyā

SYNONYMS

pitā-mātā — the father and mother; kāśī pāile — when they passed away at Kāśī (Vārāṇasī); udāsīna hañā — being indifferent; punaḥ — again; prabhura ṭhāñito Śrī Caitanya Mahāprabhu; āilā — returned; gṛha-ādi chāḍiyā — leaving all relationships with home.

TRANSLATION

Then his parents died at Kāśī [Vārāṇasī], and he became detached. He therefore returned to Śrī Caitanya Mahāprabhu, giving up all relationships with his home.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness