Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.119

pūrvavat aṣṭa-māsa prabhu-pāśa chilā

aṣṭa-māsa rahi' punaḥ prabhu ājñā dilā

SYNONYMS

pūrva-vatas previously; aṣṭa-māsa — for eight months; prabhu-pāśa chilā — remained with Śrī Caitanya Mahāprabhu; aṣṭa-māsa rahi' — after staying for eight months; punaḥ — again; prabhuŚrī Caitanya Mahāprabhu; ājñā dilā — ordered him.

TRANSLATION

As previously, Raghunātha remained continuously with Śrī Caitanya Mahāprabhu for eight months. Then the Lord gave him the following order.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness