Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.120

"āmāra ājñāya, raghunātha, yāha vṛndāvane

tāhāń yāñā raha rūpa-sanātana-sthāne

SYNONYMS

āmāra ājñāya — upon My order; raghunātha — My dear Raghunātha; yāha vṛndāvanego to Vṛndāvana; tāhāń yāñā — going there; raha — remain; rūpa-sanātana-sthānein the care of Rūpa Gosvāmī and Sanātana Gosvāmī.

TRANSLATION

"My dear Raghunātha, on My order go to Vṛndāvana and live there under the care of Rūpa and Sanātana Gosvāmīs.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness