Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.124

sei mālā, chuṭā pāna prabhu tāńre dilā

'iṣṭa-deva' kari' mālā dhariyā rākhilā

SYNONYMS

sei mālā — that garland; chuṭā pāna — the betel; prabhuŚrī Caitanya Mahāprabhu; tāńre dilā — delivered to him; iṣṭa-deva — his worshipable Deity; kari' — accepting as; mālā — that garland; dhariyā rākhilā — kept.

TRANSLATION

Śrī Caitanya Mahāprabhu gave the garland and betel to Raghunātha Bhaṭṭa, who accepted them as a worshipable Deity and preserved them very carefully.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness