Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.125

prabhura ṭhāñi ājñā lañā gelā vṛndāvane

āśraya karilā āsi' rūpa-sanātane

SYNONYMS

prabhura ṭhāñi — from Śrī Caitanya Mahāprabhu; ājñā lañā — taking permission; gelā vṛndāvane — went to Vṛndāvana; āśraya karilā — took shelter; āsi' — coming; rūpa-sanātane — of Rūpa Gosvāmī and Sanātana Gosvāmī.

TRANSLATION

Taking permission from Śrī Caitanya Mahāprabhu, Raghunātha Bhaṭṭa then departed for Vṛndāvana. When he arrived there, he put himself under the care of Rūpa and Sanātana Gosvāmīs.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness