Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.126

rūpa-gosāñira sabhāya karena bhāgavata-paṭhana

bhāgavata paḍite preme āulāya tāńra mana

SYNONYMS

rūpa-gosāñira sabhāyain the assembly of Rūpa, Sanātana and other Vaiṣṇavas; karena — performs; bhāgavata-paṭhana — recitation of Śrīmad-Bhāgavatam; bhāgavata paḍite — while reciting Śrīmad-Bhāgavatam; premein ecstatic love; āulāya — becomes overwhelmed; tāńra mana — his mind.

TRANSLATION

When reciting Śrīmad-Bhāgavatam in the company of Rūpa and Sanātana, Raghunātha Bhaṭṭa would be overwhelmed with ecstatic love for Kṛṣṇa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness