Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.24

jagadānanda kahe prabhura dhariyā caraṇa

"pūrva haite icchā mora yāite vṛndāvana

SYNONYMS

jagadānandaJagadānanda Paṇḍita; kahe — said; prabhura — of Śrī Caitanya Mahāprabhu; dhariyā caraṇa — grasping the lotus feet; pūrva haite — for a very long time; icchā — desire; mora — my; yāite vṛndāvanato go to Vṛndāvana.

TRANSLATION

Grasping the Lord's feet, Jagadānanda Paṇḍita then said, "For a long time I have desired to go to Vṛndāvana.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness