Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.30

tabe svarūpa-gosāñi kahe prabhura caraṇe

"jagadānandera icchā baḍa yāite vṛndāvane

SYNONYMS

tabe — thereafter; svarūpa-gosāñiSvarūpa Dāmodara Gosvāmī; kahe — submits; prabhura caraṇe — at the lotus feet of Śrī Caitanya Mahāprabhu; jagadānandera — of Jagadānanda Paṇḍita; icchā baḍa — intense desire; yāite vṛndāvaneto go to Vṛndāvana.

TRANSLATION

Thereafter, Svarūpa Dāmodara Gosvāmī submitted this appeal at the lotus feet of Śrī Caitanya Mahāprabhu: "Jagadānanda Paṇḍita intensely desires to go to Vṛndāvana.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness