Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.94

raghunātha-bhaṭṭera sane pathete mililā

bhaṭṭera jhāli māthe kari' vahiyā calilā

SYNONYMS

raghunātha-bhaṭṭeraRaghunātha Bhaṭṭa; sane — with; pathete — on the way; mililāhe met; bhaṭṭera — of Raghunātha Bhaṭṭa; jhāli — baggage; māthe kari' — taking on the head; vahiyā calilā — carried.

TRANSLATION

When he met Raghunātha Bhaṭṭa on the way, he took Raghunātha's baggage on his head and carried it.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness