Antya-līlāChapter 14: Lord Śrī Caitanya Mahāprabhu's Feelings of Separation from Kṛṣṇa

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 14.17

eka-dina mahāprabhu kariyāchena śayana

kṛṣṇa rāsa-līlā kare, — dekhilā svapana

SYNONYMS

eka-dina — one day; mahāprabhuŚrī Caitanya Mahāprabhu; kariyāchena śayana — was taking rest; kṛṣṇa — Lord Kṛṣṇa; rāsa-līlā kare — performs rāsa-līlā dance; dekhilāHe saw; svapanaa dream.

TRANSLATION

One day while He was resting, Śrī Caitanya Mahāprabhu dreamed He saw Kṛṣṇa performing His rāsa dance.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness