Antya-līlāChapter 17: The Bodily Transformations of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 17.30

svarūpa-gosāñi prabhura bhāva jāniyā

bhāgavatera śloka paḍe madhura kariyā

SYNONYMS

svarūpa-gosāñiSvarūpa Dāmodara Gosāñi; prabhura — of Śrī Caitanya Mahāprabhu; bhāva — the emotion; jāniyā — understanding; bhāgavatera — of Śrīmad-Bhāgavatam; ślokaa verse; paḍe — recites; madhura kariyāin a sweet voice.

TRANSLATION

Understanding the ecstatic emotions of Śrī Caitanya Mahāprabhu, Svarūpa Dāmodara, in a sweet voice, recited the following verse from Śrīmad-Bhāgavatam.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness