Antya-līlāChapter 3: The Glories of Śrīla Haridāsa Ṭhākura

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 3.43

ācāryādi vaiṣṇavere mahā-prasāda dilā

prabhura yaiche ājñā, paṇḍita tāhā ācarilā

SYNONYMS

ācārya-ādi — headed by Advaita Ācārya; vaiṣṇavereto all the Vaiṣṇavas; mahā-prasāda dilā — delivered all the prasādam of Lord Jagannātha; prabhura — of Śrī Caitanya Mahāprabhu; yaicheas; ājñā — the order; paṇḍitaDāmodara Paṇḍita; tāhā — that; ācarilā — performed.

TRANSLATION

He delivered all the prasādam to such great Vaiṣṇavas as Advaita Ācārya. Thus he stayed there and behaved according to the order of Śrī Caitanya Mahāprabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness