Antya-līlāChapter 4: Sanātana Gosvāmī Visits the Lord at Jagannātha Purī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 4.1

vṛndāvanāt punaḥ prāptaḿ

śrī-gauraḥ śrī-sanātanam

deha-pātād avan snehāt

śuddhaḿ cakre parīkṣayā

SYNONYMS

vṛndāvanāt — from Vṛndāvana; punaḥ — again; prāptam — received; śrī-gauraḥ — Lord Śrī Caitanya Mahāprabhu; śrī-sanātanamŚrī Sanātana Gosvāmī; deha-pātāt — from giving up his body; avan — protecting; snehāt — by affection; śuddhampure; cakremade; parīkṣayā — by examination.

TRANSLATION

When Sanātana Gosvāmī returned from Vṛndāvana, Śrī Caitanya Mahāprabhu affectionately saved him from his determination to commit suicide. Then, after testing him, Śrī Caitanya Mahāprabhu purified his body.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness