Antya-līlāChapter 4: Sanātana Gosvāmī Visits the Lord at Jagannātha Purī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 4.115

pūrve vaiśākha-māse sanātana yabe āilā

jyaiṣṭha-māse prabhu tāńre parīkṣā karilā

SYNONYMS

pūrve — formerly; vaiśākha-māse — during the month of April-May; sanātanaSanātana Gosvāmī; yabe — when; āilā — came; jyaiṣṭha-māsein the month of May-June; prabhuŚrī Caitanya Mahāprabhu; tāńre — him; parīkṣā karilā — tested.

TRANSLATION

Sanātana Gosvāmī had come to see Śrī Caitanya Mahāprabhu at Jagannātha Purī during the month of April-May, and during the month of May-June Śrī Caitanya Mahāprabhu tested him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness