Antya-līlāChapter 4: Sanātana Gosvāmī Visits the Lord at Jagannātha Purī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 4.116

jyaiṣṭha-māse prabhu yameśvara-ṭoṭā āilā

bhakta-anurodhe tāhāń bhikṣā ye karilā

SYNONYMS

jyaiṣṭha-māse — during the month of May-June; prabhuŚrī Caitanya Mahāprabhu; yameśvara-ṭoṭāto the garden of Lord Śiva, Yameśvara; āilā — came; bhakta-anurodhe — on the request of the devotees; tāhāń — there; bhikṣā ye karilā — accepted prasādam.

TRANSLATION

In that month of May-June, Śrī Caitanya Mahāprabhu came to the garden of Yameśvara [Lord Śiva] and accepted prasādam there at the request of the devotees.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness