Antya-līlāChapter 4: Sanātana Gosvāmī Visits the Lord at Jagannātha Purī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 4.121

bhikṣā-avaśeṣa-pātra govinda tāre dilā

prasāda pāñā sanātana prabhu-pāśe āilā

SYNONYMS

bhikṣā-avaśeṣa — of remnants of the food; pātra — plate; govindaGovinda; tāre dilā — delivered to him; prasāda pāñā — after taking the remnants of food; sanātanaSanātana Gosvāmī; prabhu-pāśeto Lord Śrī Caitanya Mahāprabhu; āilā — came.

TRANSLATION

Govinda gave Sanātana Gosvāmī the plate with the remnants of Lord Caitanya's food. After taking the prasādam, Sanātana Gosvāmī approached Lord Śrī Caitanya Mahāprabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness