Antya-līlāChapter 7: The Meeting of Śrī Caitanya Mahāprabhu and Vallabha Bhaṭṭa

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 7.6

mānya kari' prabhu tāre nikaṭe vasāilā

vinaya kariyā bhaṭṭa kahite lāgilā

SYNONYMS

mānya kari' — with great respect; prabhuŚrī Caitanya Mahāprabhu; tāre — him; nikaṭe — near; vasāilā — seated; vinaya kariyā — with great humility; bhaṭṭaVallabha Bhaṭṭa; kahite lāgilā — began to speak.

TRANSLATION

With great respect, Śrī Caitanya Mahāprabhu seated Vallabha Bhaṭṭa near Him. Then Vallabha Bhaṭṭa very humbly began to speak.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness