Canto 6: Prescribed Duties for MankindChapter 18: Diti Vows to Kill King Indra

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 6.18.3-4

dhātuḥ kuhūḥ sinīvālī

rākā cānumatis tathā

sāyaḿ darśam atha prātaḥ

pūrṇamāsam anukramāt

agnīn purīṣyān ādhatta

kriyāyāḿ samanantaraḥ

carṣaṇī varuṇasyāsīd

yasyāḿ jāto bhṛguḥ punaḥ

SYNONYMS

dhātuḥ — of Dhātā; kuhūḥKuhū; sinīvālīSinīvālī; rākāRākā; ca — and; anumatiḥ — Anumati; tathā — also; sāyamSāyam; darśamDarśa; atha — also; prātaḥPrātaḥ; pūrṇamāsamPūrṇamāsa; anukramāt — respectively; agnīn — fire-gods; purīṣyān — called the Purīṣyas; ādhatta — begot; kriyāyāmin Kriyā; samanantaraḥ — the next son, Vidhātā; carṣaṇīCarṣaṇī; varuṇasya — of Varuṇa; āsīt — was; yasyāmin whom; jātaḥ — took birth; bhṛguḥBhṛgu; punaḥ — again.

TRANSLATION

Dhātā, the seventh son of Aditi, had four wives, named Kuhū, Sinīvālī, Rākā and Anumati. These wives begot four sons, named Sāyam, Darśa, Prātaḥ and Pūrṇamāsa respectively. The wife of Vidhātā, the eighth son of Aditi, was named Kriyā. In her Vidhātā begot the five fire-gods named the Purīṣyas. The wife of Varuṇa, the ninth son of Aditi, was named Carṣaṇī. Bhṛgu, the son of Brahmā, took birth again in her womb.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness