Canto 6: Prescribed Duties for MankindChapter 6: The Progeny of the Daughters of Dakṣa

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 6.6.13

arkasya vāsanā bhāryā

putrās tarṣādayaḥ smṛtāḥ

agner bhāryā vasor dhārā

putrā draviṇakādayaḥ

SYNONYMS

arkasya — of Arka; vāsanāVāsanā; bhāryā — the wife; putrāḥ — the sons; tarṣa-ādayaḥ — named Tarṣa and so on; smṛtāḥ — celebrated; agneḥ — of Agni; bhāryā — wife; vasoḥ — the Vasu; dhārāDhārā; putrāḥ — the sons; draviṇaka-ādayaḥ — known as Draviṇaka and so on.

TRANSLATION

From the womb of Vāsanā, the wife of Arka, came many sons, headed by Tarṣa. Dhārā, the wife of the Vasu named Agni, gave birth to many sons, headed by Draviṇaka.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness