Canto 6: Prescribed Duties for MankindChapter 6: The Progeny of the Daughters of Dakṣa

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 6.6.32

svarbhānoḥ suprabhāḿ kanyām

uvāha namuciḥ kila

vṛṣaparvaṇas tu śarmiṣṭhāḿ

yayātir nāhuṣo balī

SYNONYMS

svarbhānoḥ — of Svarbhānu; suprabhām — Suprabhā; kanyām — the daughter; uvāha — married; namuciḥNamuci; kila — indeed; vṛṣaparvaṇaḥ — of Vṛṣaparvā; tu — but; śarmiṣṭhāmŚarmiṣṭhā; yayātiḥ — King Yayāti; nāhuṣaḥ — the son of Nahuṣa; balī — very powerful.

TRANSLATION

The daughter of Svarbhānu named Suprabhā was married by Namuci. The daughter of Vṛṣaparvā named Śarmiṣṭhā was given to the powerful King Yayāti, the son of Nahuṣa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness