Canto 6: Prescribed Duties for MankindChapter 6: The Progeny of the Daughters of Dakṣa

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 6.6.33-36

vaiśvānara-sutā yāś ca

catasraś cāru-darśanāḥ

upadānavī hayaśirā

pulomā kālakā tathā

upadānavīḿ hiraṇyākṣaḥ

kratur hayaśirāḿ nṛpa

pulomāḿ kālakāḿ ca dve

vaiśvānara-sute tu kaḥ

upayeme 'tha bhagavān

kaśyapo brahma-coditaḥ

paulomāḥ kālakeyāś ca

dānavā yuddha-śālinaḥ

tayoḥ ṣaṣṭi-sahasrāṇi

yajña-ghnāḿs te pituḥ pitā

jaghāna svar-gato rājann

eka indra-priyańkaraḥ

SYNONYMS

vaiśvānara-sutāḥ — the daughters of Vaiśvānara; yāḥ — who; ca — and; catasraḥ — four; cāru-darśanāḥ — very, very beautiful; upadānavīUpadānavī; hayaśirāHayaśirā; pulomāPulomā; kālakāKālakā; tathāas well; upadānavīmUpadānavī; hiraṇyākṣaḥ — the demon Hiraṇyākṣa; kratuḥKratu; hayaśirāmHayaśirā; nṛpaO King; pulomām kālakām caPulomā and Kālakā; dve — the two; vaiśvānara-sute — daughters of Vaiśvānara; tu — but; kaḥ — the prajāpati; upayeme — married; atha — then; bhagavān — the most powerful; kaśyapaḥKaśyapa Muni; brahma-coditaḥ — requested by Lord Brahmā; paulomāḥ kālakeyāḥ ca — the Paulomas and Kālakeyas; dānavāḥ — demons; yuddha-śālinaḥ — very fond of fighting; tayoḥ — of them; ṣaṣṭi-sahasrāṇi — sixty thousand; yajña-ghnān — who were disturbing sacrifices; te — your; pituḥ — of the father; pitā — the father; jaghāna — killed; svaḥ-gataḥin the heavenly planets; rājanO King; ekaḥ — alone; indra-priyam-karaḥto please King Indra.

TRANSLATION

Vaiśvānara, the son of Danu, had four beautiful daughters, named Upadānavī, Hayaśirā, Pulomā and Kālakā. Hiraṇyākṣa married Upadānavī, and Kratu married Hayaśirā. Thereafter, at the request of Lord Brahmā, Prajāpati Kaśyapa married Pulomā and Kālakā, the other two daughters of Vaiśvānara. From the wombs of these two wives of Kaśyapa came sixty thousand sons, headed by Nivātakavaca, who are known as the Paulomas and the Kālakeyas. They were physically very strong and expert in fighting, and their aim was to disturb the sacrifices performed by the great sages. My dear King, when your grandfather Arjuna went to the heavenly planets, he alone killed all these demons, and thus King Indra became extremely affectionate toward him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness