Madhya-līlāChapter 10: The Lord's Return to Jagannātha Purī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 10.103

'puruṣottama ācārya' tāńra nāma pūrvāśrame

navadvīpe chilā teńha prabhura caraṇe

SYNONYMS

puruṣottama ācāryaPuruṣottama Ācārya; tāńra — his; nāmaname; pūrva-āśramein the previous āśrama; navadvīpe — at Navadvīpa; chilā — was; teńhahe; prabhura — of Śrī Caitanya Mahāprabhu; caraṇe — at the feet.

TRANSLATION

When Svarūpa Dāmodara was residing at Navadvīpa under the shelter of Śrī Caitanya Mahāprabhu, his name was Puruṣottama Ācārya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness