Madhya-līlāChapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 11.65

sārvabhauma nīlācale āilā prabhu lañā

prabhu āilā, — rājā-ṭhāñi kahilena giyā

SYNONYMS

sārvabhaumaSārvabhauma Bhaṭṭācārya; nīlācaleto Jagannātha Purī; āilā — came; prabhuŚrī Caitanya Mahāprabhu; lañā — taking; prabhuŚrī Caitanya Mahāprabhu; āilā — arrived; rājā-ṭhāñito the King; kahilena — said; giyā — after going.

TRANSLATION

In this way Sārvabhauma Bhaṭṭācārya brought Lord Caitanya back to Jagannātha Purī. He then went to King Pratāparudra and informed him of the Lord's arrival.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness