Madhya-līlāChapter 14: Performance of the Vṛndāvana Pastimes

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 14.220

parama puruṣottama svayaḿ bhagavān

kṛṣṇa yāhāń dhanī tāhāń vṛndāvana-dhāma

SYNONYMS

parama puruṣa-uttama — the Supreme Personality of Godhead; svayam bhagavān — personally the Lord; kṛṣṇa — Lord Kṛṣṇa; yāhāń — where; dhanī — actually opulent; tāhāń — there; vṛndāvana-dhāmaVṛndāvana-dhāma.

TRANSLATION

"Śrī Kṛṣṇa is the Supreme Personality of Godhead, full of all opulences, and His complete opulences are exhibited only in Vṛndāvana-dhāma.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness