Madhya-līlāChapter 14: Performance of the Vṛndāvana Pastimes

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 14.24

sārvabhauma-rāmānanda-vāṇīnāthe diyā

prasāda pāṭhā'la rājā bahuta kariyā

SYNONYMS

sārvabhaumaSārvabhauma Bhaṭṭācārya; rāmānandaRāmānanda Rāya; vāṇīnāthe diyā — through Vāṇīnātha Rāya; prasādaprasādam; pāṭhā'lahad sent; rājā — the King; bahuta kariyāin a large quantity.

TRANSLATION

The King also sent a large quantity of prasādam through Sārvabhauma Bhaṭṭācārya, Rāmānanda Rāya and Vāṇīnātha Rāya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness