Madhya-līlāChapter 16: The Lord's Attempt to Go to Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 16.151

prabhu vidāya dila, rāya yāya tāńra sane

kṛṣṇa-kathā rāmānanda-sane rātri-dine

SYNONYMS

prabhu vidāya dila — the Lord bade them farewell; rāyaRāmānanda Rāya; yāya — goes; tāńra sane — with Him; kṛṣṇa-kathā — discussion of topics of Lord Kṛṣṇa; rāmānanda-sane — with Rāmānanda; rātri-dine — day and night.

TRANSLATION

Śrī Caitanya Mahāprabhu bade farewell to the officers, and Rāya Rāmānanda continued on with the Lord. The Lord talked to Rāmānanda Rāya about Śrī Kṛṣṇa day and night.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness