Madhya-līlāChapter 17: The Lord Travels to Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 17.219

prabhure mūrcchita dekhi' sei ta brāhmaṇa

bhaṭṭācārya-sańge kare prabhura santarpaṇa

SYNONYMS

prabhureŚrī Caitanya Mahāprabhu; mūrcchita — unconscious; dekhi' — seeing; sei ta brāhmaṇa — indeed that brāhmaṇa; bhaṭṭācārya-sańge — with the Bhaṭṭācārya; kare — does; prabhura — of Śrī Caitanya Mahāprabhu; santarpaṇa — taking care.

TRANSLATION

When the brāhmaṇa saw that Śrī Caitanya Mahāprabhu was unconscious, he and Balabhadra Bhaṭṭācārya took care of Him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness