Madhya-līlāChapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 19.37

tāńhā lañā rūpa-gosāñi prayāge āilā

mahāprabhu tāhāń śuni' ānandita hailā

SYNONYMS

tāńhā lañā — taking him along; rūpa-gosāñiŚrī Rūpa Gosvāmī; prayāgeto Prayāga; āilā — came; mahāprabhuŚrī Caitanya Mahāprabhu; tāhāń — there; śuni' — hearing; ānandita hailā — were very pleased.

TRANSLATION

Śrī Rūpa Gosvāmī and Anupama Mallika went to Prayāga, and they were very pleased to hear the news that Śrī Caitanya Mahāprabhu was there.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness