Madhya-līlāChapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 20.216

prayāge mādhava, mandāre śrī-madhusūdana

ānandāraṇye vāsudeva, padmanābha janārdana

SYNONYMS

prayāge — at Prayāga; mādhavaBindu Mādhava; mandāre — at Mandāra-parvata; śrī-madhusūdanaŚrī Madhusūdana; ānanda-araṇye — at the place known as Ānandāraṇya; vāsudeva — Lord Vāsudeva; padmanābha — Lord Padmanābha; janārdana — Lord Janārdana.

TRANSLATION

"At Prayāga, the Lord is situated as Bindu Mādhava, and at Mandāra-parvata, the Lord is known as Madhusūdana. Vāsudeva, Padmanābha and Janārdana reside at Ānandāraṇya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness