Madhya-līlāChapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 20.68

tapana-miśra tabe tāńre kailā nimantraṇa

prabhu kahe, — 'kṣaura karāha, yāha, sanātana'

SYNONYMS

tapana-miśraTapana Miśra; tabe — then; tāńre — unto him (Sanātana Gosvāmī); kailāmade; nimantraṇa — invitation; prabhu kaheCaitanya Mahāprabhu said; kṣaura karāha — get shaved; yāhago; sanātana — My dear Sanātana.

TRANSLATION

Tapana Miśra then extended an invitation to Sanātana, and Lord Caitanya Mahāprabhu asked Sanātana to go get a shave.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness