Madhya-līlāChapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 20.75

bhikṣā kari' mahāprabhu viśrāma karila

miśra prabhura śeṣa-pātra sanātane dila

SYNONYMS

bhikṣā kari' — after taking His lunch; mahāprabhuŚrī Caitanya Mahāprabhu; viśrāma karila — took rest; miśraTapana Miśra; prabhura — of Śrī Caitanya Mahāprabhu; śeṣa-pātra — the plate of remnants; sanātane dila — delivered to Sanātana.

TRANSLATION

After eating, Śrī Caitanya Mahāprabhu took rest for a while. Tapana Miśra then gave Sanātana Gosvāmī the remnants of food left by Caitanya Mahāprabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness