Madhya-līlāChapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 25.166

sannyāsī paṇḍita kare bhāgavata vicāra

vārāṇasī-pura prabhu karilā nistāra

SYNONYMS

sannyāsī — the Māyāvādī sannyāsīs; paṇḍita — the learned scholars; karedo; bhāgavata vicāra — discussion on Śrīmad-Bhāgavatam; vārāṇasī-pura — the city known as Vārāṇasī; prabhu — Lord Śrī Caitanya Mahāprabhu; karilā nistāra — delivered.

TRANSLATION

After this, all the Māyāvādī sannyāsīs and learned scholars at Vārāṇasī began discussing Śrīmad-Bhāgavatam. In this way Śrī Caitanya Mahāprabhu delivered them.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness