Madhya-līlāChapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 25.202

kataka divasa rāya naimiṣāraṇye rahilā

prabhu vṛndāvana haite prayāga yāilā

SYNONYMS

kataka divasaa few days; rāyaSubuddhi Rāya; naimiṣāraṇye rahilā — stayed at Naimiṣāraṇya; prabhuŚrī Caitanya Mahāprabhu; vṛndāvana haite — from Vṛndāvana; prayāgato Allahabad; yāilā — went.

TRANSLATION

Subuddhi Rāya stayed for some time at Naimiṣāraṇya. During that time, Śrī Caitanya Mahāprabhu went to Prayāga after visiting Vṛndāvana.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness