Madhya-līlāChapter 25: How All the Residents of Vārāṇasī Became Vaiṣṇavas

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 25.201

pāñā ājñā rāya vṛndāvanere calilā

prayāga, ayodhyā diyā naimiṣāraṇye āilā

SYNONYMS

pāñā ājñā — getting this order; rāyaSubuddhi Rāya; vṛndāvanere calilā — went toward Vṛndāvana; prayāga — Allahabad; ayodhyāAyodhyā (the kingdom of Lord Rāmacandra); diyā — through; naimiṣāraṇye āilā — came to Naimiṣāraṇya (a place near Lucknow).

TRANSLATION

Thus receiving the order from Śrī Caitanya Mahāprabhu to go to Vṛndāvana, Subuddhi Rāya left Vārāṇasī and went through Prayāga, Ayodhyā and Naimiṣāraṇya toward Vṛndāvana.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness