Madhya-līlāChapter 6: The Liberation of Sārvabhauma Bhaṭṭācārya

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 6.222

vasite āsana diyā duńheta vasilā

prasādānna khuli' prabhu tāńra hāte dilā

SYNONYMS

vasiteto sit; āsana — carpet; diyā — offering; duńheta — both of them; vasilāsat down; prasāda-anna — the prasādam; khuli' — opening; prabhuŚrī Caitanya Mahāprabhu; tāńra — his; hātein the hand; dilā — offered.

TRANSLATION

The Bhaṭṭācārya offered a carpet for the Lord to sit upon, and both of them sat there. Then Śrī Caitanya Mahāprabhu opened the prasādam and placed it in the hands of the Bhaṭṭācārya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness