Madhya-līlāChapter 9: Lord Śrī Caitanya Mahāprabhu's Travels to the Holy Places

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 9.348

mālā-prasāda pāñā prabhu susthira ha-ilā

jagannāthera sevaka saba ānande mililā

SYNONYMS

mālā-prasāda — the garland and prasādam; pāñā — getting; prabhuŚrī Caitanya Mahāprabhu; su-sthira ha-ilā — became patient; jagannāthera — of Lord Jagannātha; sevaka — servants; saba — all; ānande mililā — met Him in great pleasure.

TRANSLATION

Śrī Caitanya Mahāprabhu became patient after receiving the garland and prasādam of Lord Jagannātha. All the servants of Lord Jagannātha met Śrī Caitanya Mahāprabhu with great pleasure.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness