Canto 10: The Summum BonumChapter 85: Lord Kṛṣṇa Instructs Vasudeva and Retrieves Devakī's Sons

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 10.85.58

evaḿ-vidhāny adbhutāni

kṛṣṇasya paramātmanaḥ

vīryāṇy ananta-vīryasya

santy anantāni bhārata

SYNONYMS

evam-vidhāni — like this; adbhutāni — amazing; kṛṣṇasya — of Kṛṣṇa; parama-ātmanaḥ — the Supreme Soul; vīryāṇi — feats; ananta — unlimited; vīryasya — whose valor; santi — there are; anantāni — unlimited; bhārataO descendant of Bharata.

TRANSLATION

Śrī Kṛṣṇa, the Supreme Soul, the Lord of unlimited valor, performed countless pastimes just as amazing as this one, O descendant of Bharata.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari