Canto 11: General HistoryChapter 16: The Lord's Opulence

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 11.16.25

strīṇāḿ tu śatarūpāhaḿ

puḿsāḿ svāyambhuvo manuḥ

nārāyaṇo munīnāḿ ca

kumāro brahmacāriṇām

SYNONYMS

strīṇām — among ladies; tu — indeed; śatarūpāŚatarūpā; ahamI am; puḿsām — among male personalities; svāyambhuvaḥ manuḥ — the great prajāpati Svāyambhuva Manu; nārāyaṇaḥ — the sage Nārāyaṇa; munīnām — among saintly sages; ca — also; kumāraḥSanat-kumāra; brahmacāriṇām — among brahmacārīs.

TRANSLATION

Among ladies I am Śatarūpā, and among male personalities I am her husband, Svāyambhuva Manu. I am Nārāyaṇa among the sages and Sanat-kumāra among brahmacārīs.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari