Canto 11: General HistoryChapter 31: The Disappearance of Lord Śrī Kṛṣṇa

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 11.31.1

śrī-śuka uvāca

atha tatrāgamad brahmā

bhavānyā ca samaḿ bhavaḥ

mahendra-pramukhā devā

munayaḥ sa-prajeśvarāḥ

SYNONYMS

śrī-śukaḥ uvācaŚukadeva Gosvāmī said; atha — then; tatra — there; āgamat — came; brahmā — Lord Brahmā; bhavānyā — his consort, Bhavānī; ca — and; samam — along with; bhavaḥ — Lord Śiva; mahā-indra-pramukhāḥ — led by Lord Indra; devāḥ — the demigods; munayaḥ — the sages; sa — with; prajā-īśvarāḥ — the progenitors of the universe's population.

TRANSLATION

Śukadeva Gosvāmī said: Then Lord Brahmā arrived at Prabhāsa along with Lord Śiva and his consort, the sages, the Prajāpatis and all the demigods, headed by Indra.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari