Canto 11: General HistoryChapter 31: The Disappearance of Lord Śrī Kṛṣṇa

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 11.31.2-3

pitaraḥ siddha-gandharvā

vidyādhara-mahoragāḥ

cāraṇā yakṣa-rakṣāḿsi

kinnarāpsaraso dvijāḥ

draṣṭu-kāmā bhagavato

niryāṇaḿ paramotsukāḥ

gāyantaś ca gṛṇantaś ca

śaureḥ karmāṇi janma ca

SYNONYMS

pitaraḥ — the forefathers; siddha-gandharvāḥ — the Siddhas and Gandharvas; vidyādhara-mahā-uragāḥ — the Vidyādharas and the great serpents; cāraṇāḥ — the Cāraṇas; yakṣa-rakṣāḿsi — the Yakṣas and Rākṣasas; kinnara-apsarasaḥ — the Kinnaras and Apsarās; dvijāḥ — the great birds; draṣṭu-kāmāḥ — desirous of seeing; bhagavataḥ — of the Supreme Personality of Godhead; niryāṇam — the passing away; parama-utsukāḥ — very eager; gāyantaḥ — chanting; ca — and; gṛṇantaḥ — praising; ca — and; śaureḥ — of Lord Śauri (Kṛṣṇa); karmāṇi — the activities; janma — the birth; ca — and.

TRANSLATION

The forefathers, Siddhas, Gandharvas, Vidyādharas and great serpents also came, along with the Cāraṇas, Yakṣas, Rākṣasas, Kinnaras, Apsarās and relatives of Garuḍa, greatly eager to witness the departure of the Supreme Personality of Godhead. As they were coming, all these personalities variously chanted and glorified the birth and activities of Lord Śauri [Kṛṣṇa].

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness
His Holiness Hrdayananda dasa Goswami
Gopiparanadhana dasa Adhikari
Dravida dasa Brahmacari