Canto 9: LiberationChapter 21: The Dynasty of Bharata;

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.21.23

tat-suto viśadas tasya

syenajit samajāyata

rucirāśvo dṛḍhahanuḥ

kāśyo vatsaś ca tat-sutāḥ

SYNONYMS

tat-sutaḥ — the son of Jayadratha; viśadaḥViśada; tasya — the son of Viśada; syenajitSyenajit; samajāyata — was born; rucirāśvaḥRucirāśva; dṛḍhahanuḥ — Dṛḍhahanu; kāśyaḥKāśya; vatsaḥVatsa; ca — also; tat-sutāḥ — sons of Syenajit.

TRANSLATION

The son of Jayadratha was Viśada, and his son was Syenajit. The sons of Syenajit were Rucirāśva, Dṛḍhahanu, Kāśya and Vatsa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness