Canto 9: LiberationChapter 21: The Dynasty of Bharata;

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.21.24

rucirāśva-sutaḥ pāraḥ

pṛthusenas tad-ātmajaḥ

pārasya tanayo nīpas

tasya putra-śataḿ tv abhūt

SYNONYMS

rucirāśva-sutaḥ — the son of Rucirāśva; pāraḥPāra; pṛthusenaḥ — Pṛthusena; tat — his; ātmajaḥ — son; pārasya — from Pāra; tanayaḥa son; nīpaḥNīpa; tasya — his; putra-śatam — one hundred sons; tu — indeed; abhūt — generated.

TRANSLATION

The son of Rucirāśva was Pāra, and the sons of Pāra were Pṛthusena and Nīpa. Nīpa had one hundred sons.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness