Canto 9: LiberationChapter 21: The Dynasty of Bharata;

Bhaktivedanta VedaBase: Śrīmad Bhāgavatam 9.21.31-33

śānteḥ suśāntis tat-putraḥ

purujo 'rkas tato 'bhavat

bharmyāśvas tanayas tasya

pañcāsan mudgalādayaḥ

yavīnaro bṛhadviśvaḥ

kāmpillaḥ sañjayaḥ sutāḥ

bharmyāśvaḥ prāha putrā me

pañcānāḿ rakṣaṇāya hi

viṣayāṇām alam ime

iti pañcāla-saḿjñitāḥ

mudgalād brahma-nirvṛttaḿ

gotraḿ maudgalya-saḿjñitam

SYNONYMS

śānteḥ — of Śānti; suśāntiḥ — Suśānti; tat-putraḥ — his son; purujaḥ — Puruja; arkaḥArka; tataḥ — from him; abhavat — generated; bharmyāśvaḥ — Bharmyāśva; tanayaḥ — son; tasya — of him; pañca — five sons; āsan — were; mudgala-ādayaḥ — headed by Mudgala; yavīnaraḥ — Yavīnara; bṛhadviśvaḥ — Bṛhadviśva; kāmpillaḥ — Kāmpilla; sañjayaḥSañjaya; sutāḥ — sons; bharmyāśvaḥ — Bharmyāśva; prāha — said; putrāḥ — sons; me — my; pañcānām — of five; rakṣaṇāya — for protection; hi — indeed; viṣayāṇām — of different states; alam — competent; ime — all of them; iti — thus; pañcālaPañcāla; saḿjñitāḥ — designated; mudgalāt — from Mudgala; brahma-nirvṛttam — consisting of brāhmaṇas; gotrama dynasty; maudgalyaMaudgalya; saḿjñitamso designated.

TRANSLATION

The son of Śānti was Suśānti, the son of Suśānti was Puruja, and the son of Puruja was Arka. From Arka came Bharmyāśva, and from Bharmyāśva came five sons — Mudgala, Yavīnara, Bṛhadviśva, Kāmpilla and Sañjaya. Bharmyāśva prayed to his sons, "O my sons, please take charge of my five states, for you are quite competent to do so." Thus his five sons were known as the Pañcālas. From Mudgala came a dynasty of brāhmaṇas known as Maudgalya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness