Antya-līlāChapter 10: Śrī Caitanya Mahāprabhu Accepts Prasādam from His Devotees

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 10.59

sāta-sampradāye nṛtya kare sāta jana

advaita ācārya, āra prabhu-nityānanda

SYNONYMS

sāta-sampradāyein the seven groups; nṛtya kare — danced; sāta jana — seven persons; advaita ācāryaAdvaita Ācārya; āra — and; prabhu-nityānanda — Lord Nityānanda.

TRANSLATION

In each of the seven groups was a principal dancer, such as Advaita Ācārya or Lord Nityānanda.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness