Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.136-137

jagadānandera kahiluń vṛndāvana-gamana

tāra madhye deva-dāsīra gāna-śravaṇa

mahāprabhura raghunāthe kṛpā-prema-phala

eka-paricchede tina kathā kahiluń sakala

SYNONYMS

jagadānandera — of Jagadānanda Paṇḍita; kahiluńI have described; vṛndāvana-gamana — going to Vṛndāvana; tāra madhye — within that; deva-dāsīra — of the female singer in the temple of Jagannātha; gāna-śravaṇa — hearing of the song; mahāprabhura — of Śrī Caitanya Mahāprabhu; raghunāthe — unto Raghunātha Bhaṭṭa; kṛpā — by mercy; prema — love; phala — result; eka-paricchedein one chapter; tina kathā — three topics; kahiluńI have described; sakala — all.

TRANSLATION

In this chapter I have spoken about three topics: Jagadānanda Paṇḍita's visit to Vṛndāvana, Śrī Caitanya Mahāprabhu's listening to the song of the deva-dāsī at the temple of Jagannātha, and how Raghunātha Bhaṭṭa Gosvāmī achieved ecstatic love of Kṛṣṇa by the mercy of Śrī Caitanya Mahāprabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness