Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.22

bhitarera krodha-duḥkha prakāśa nā kaila

mathurā yāite prabhu-sthāne ājñā māgila

SYNONYMS

bhitarera — internal; krodha-duḥkha — anger and unhappiness; prakāśa kaila — did not disclose; mathurā yāiteto go to Mathurā; prabhu-sthāne — from Śrī Caitanya Mahāprabhu; ājñā māgila — asked for permission.

TRANSLATION

Now, concealing his anger and unhappiness, Jagadānanda Paṇḍita again asked Śrī Caitanya Mahāprabhu for permission to go to Mathurā.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness