Antya-līlāChapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 13.21

pūrve jagadānandera icchā vṛndāvana yāite

prabhu ājñā nā dena tāńre, nā pāre calite

SYNONYMS

pūrve — formerly; jagadānandera — of Jagadānanda Paṇḍita; icchā — desire; vṛndāvana yāiteto go to Vṛndāvana; prabhuŚrī Caitanya Mahāprabhu; ājñā — permission; dena — did not give; tāńreto him; pāre calitehe could not go.

TRANSLATION

Formerly, when Jagadānanda Paṇḍita had desired to go to Vṛndāvana, Śrī Caitanya Mahāprabhu had not given His permission, and therefore he could not go.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness